नीलकण्ठ धारणी
नमो रत्नत्रयाय। नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय। ॐ सर्वभयशोधनाय तस्य नमस्कृत्वा इमु आर्यावलोकितेश्वर तव नमो
नीलकण्ठ। हृदयंमहा वर्तयिष्यामि सर्वार्थधं शुभम् अजेयं सर्वसत्त्वानां मार्गविशोधकम्। तद्यथा ॐ अवलोके लोकातिक्रान्त। एहि महाबोधिसत्त्व सर्प सर्प स्मर
स्मर मक मक हृदयम्। कुरु कुरु कर्म। धुरु धुरु विजयते महाविजयते। धर धर धारणीश्वराय चल चल मम विमलामूर्त्ते। एहि एहि। चिन्द